Declension table of gambhīriman

Deva

MasculineSingularDualPlural
Nominativegambhīrimā gambhīrimāṇau gambhīrimāṇaḥ
Vocativegambhīriman gambhīrimāṇau gambhīrimāṇaḥ
Accusativegambhīrimāṇam gambhīrimāṇau gambhīrimṇaḥ
Instrumentalgambhīrimṇā gambhīrimabhyām gambhīrimabhiḥ
Dativegambhīrimṇe gambhīrimabhyām gambhīrimabhyaḥ
Ablativegambhīrimṇaḥ gambhīrimabhyām gambhīrimabhyaḥ
Genitivegambhīrimṇaḥ gambhīrimṇoḥ gambhīrimṇām
Locativegambhīrimṇi gambhīrimaṇi gambhīrimṇoḥ gambhīrimasu

Compound gambhīrima -

Adverb -gambhīrimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria