Declension table of gambhīreśvara

Deva

MasculineSingularDualPlural
Nominativegambhīreśvaraḥ gambhīreśvarau gambhīreśvarāḥ
Vocativegambhīreśvara gambhīreśvarau gambhīreśvarāḥ
Accusativegambhīreśvaram gambhīreśvarau gambhīreśvarān
Instrumentalgambhīreśvareṇa gambhīreśvarābhyām gambhīreśvaraiḥ
Dativegambhīreśvarāya gambhīreśvarābhyām gambhīreśvarebhyaḥ
Ablativegambhīreśvarāt gambhīreśvarābhyām gambhīreśvarebhyaḥ
Genitivegambhīreśvarasya gambhīreśvarayoḥ gambhīreśvarāṇām
Locativegambhīreśvare gambhīreśvarayoḥ gambhīreśvareṣu

Compound gambhīreśvara -

Adverb -gambhīreśvaram -gambhīreśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria