Declension table of ?gambantī

Deva

FeminineSingularDualPlural
Nominativegambantī gambantyau gambantyaḥ
Vocativegambanti gambantyau gambantyaḥ
Accusativegambantīm gambantyau gambantīḥ
Instrumentalgambantyā gambantībhyām gambantībhiḥ
Dativegambantyai gambantībhyām gambantībhyaḥ
Ablativegambantyāḥ gambantībhyām gambantībhyaḥ
Genitivegambantyāḥ gambantyoḥ gambantīnām
Locativegambantyām gambantyoḥ gambantīṣu

Compound gambanti - gambantī -

Adverb -gambanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria