Declension table of ?gamayitavya

Deva

MasculineSingularDualPlural
Nominativegamayitavyaḥ gamayitavyau gamayitavyāḥ
Vocativegamayitavya gamayitavyau gamayitavyāḥ
Accusativegamayitavyam gamayitavyau gamayitavyān
Instrumentalgamayitavyena gamayitavyābhyām gamayitavyaiḥ gamayitavyebhiḥ
Dativegamayitavyāya gamayitavyābhyām gamayitavyebhyaḥ
Ablativegamayitavyāt gamayitavyābhyām gamayitavyebhyaḥ
Genitivegamayitavyasya gamayitavyayoḥ gamayitavyānām
Locativegamayitavye gamayitavyayoḥ gamayitavyeṣu

Compound gamayitavya -

Adverb -gamayitavyam -gamayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria