सुबन्तावली ?गमयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमागमयिष्यत् गमयिष्यन्ती गमयिष्यती गमयिष्यन्ति
सम्बोधनम्गमयिष्यत् गमयिष्यन्ती गमयिष्यती गमयिष्यन्ति
द्वितीयागमयिष्यत् गमयिष्यन्ती गमयिष्यती गमयिष्यन्ति
तृतीयागमयिष्यता गमयिष्यद्भ्याम् गमयिष्यद्भिः
चतुर्थीगमयिष्यते गमयिष्यद्भ्याम् गमयिष्यद्भ्यः
पञ्चमीगमयिष्यतः गमयिष्यद्भ्याम् गमयिष्यद्भ्यः
षष्ठीगमयिष्यतः गमयिष्यतोः गमयिष्यताम्
सप्तमीगमयिष्यति गमयिष्यतोः गमयिष्यत्सु

अव्यय ॰गमयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria