Declension table of ?gamayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegamayiṣyamāṇā gamayiṣyamāṇe gamayiṣyamāṇāḥ
Vocativegamayiṣyamāṇe gamayiṣyamāṇe gamayiṣyamāṇāḥ
Accusativegamayiṣyamāṇām gamayiṣyamāṇe gamayiṣyamāṇāḥ
Instrumentalgamayiṣyamāṇayā gamayiṣyamāṇābhyām gamayiṣyamāṇābhiḥ
Dativegamayiṣyamāṇāyai gamayiṣyamāṇābhyām gamayiṣyamāṇābhyaḥ
Ablativegamayiṣyamāṇāyāḥ gamayiṣyamāṇābhyām gamayiṣyamāṇābhyaḥ
Genitivegamayiṣyamāṇāyāḥ gamayiṣyamāṇayoḥ gamayiṣyamāṇānām
Locativegamayiṣyamāṇāyām gamayiṣyamāṇayoḥ gamayiṣyamāṇāsu

Adverb -gamayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria