Declension table of ?gamayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegamayiṣyamāṇam gamayiṣyamāṇe gamayiṣyamāṇāni
Vocativegamayiṣyamāṇa gamayiṣyamāṇe gamayiṣyamāṇāni
Accusativegamayiṣyamāṇam gamayiṣyamāṇe gamayiṣyamāṇāni
Instrumentalgamayiṣyamāṇena gamayiṣyamāṇābhyām gamayiṣyamāṇaiḥ
Dativegamayiṣyamāṇāya gamayiṣyamāṇābhyām gamayiṣyamāṇebhyaḥ
Ablativegamayiṣyamāṇāt gamayiṣyamāṇābhyām gamayiṣyamāṇebhyaḥ
Genitivegamayiṣyamāṇasya gamayiṣyamāṇayoḥ gamayiṣyamāṇānām
Locativegamayiṣyamāṇe gamayiṣyamāṇayoḥ gamayiṣyamāṇeṣu

Compound gamayiṣyamāṇa -

Adverb -gamayiṣyamāṇam -gamayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria