Declension table of ?gamayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegamayiṣyamāṇaḥ gamayiṣyamāṇau gamayiṣyamāṇāḥ
Vocativegamayiṣyamāṇa gamayiṣyamāṇau gamayiṣyamāṇāḥ
Accusativegamayiṣyamāṇam gamayiṣyamāṇau gamayiṣyamāṇān
Instrumentalgamayiṣyamāṇena gamayiṣyamāṇābhyām gamayiṣyamāṇaiḥ gamayiṣyamāṇebhiḥ
Dativegamayiṣyamāṇāya gamayiṣyamāṇābhyām gamayiṣyamāṇebhyaḥ
Ablativegamayiṣyamāṇāt gamayiṣyamāṇābhyām gamayiṣyamāṇebhyaḥ
Genitivegamayiṣyamāṇasya gamayiṣyamāṇayoḥ gamayiṣyamāṇānām
Locativegamayiṣyamāṇe gamayiṣyamāṇayoḥ gamayiṣyamāṇeṣu

Compound gamayiṣyamāṇa -

Adverb -gamayiṣyamāṇam -gamayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria