सुबन्तावली ?गमयत्

Roma

पुमान्एकद्विबहु
प्रथमागमयन् गमयन्तौ गमयन्तः
सम्बोधनम्गमयन् गमयन्तौ गमयन्तः
द्वितीयागमयन्तम् गमयन्तौ गमयतः
तृतीयागमयता गमयद्भ्याम् गमयद्भिः
चतुर्थीगमयते गमयद्भ्याम् गमयद्भ्यः
पञ्चमीगमयतः गमयद्भ्याम् गमयद्भ्यः
षष्ठीगमयतः गमयतोः गमयताम्
सप्तमीगमयति गमयतोः गमयत्सु

समास गमयत्

अव्यय ॰गमयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria