Declension table of ?gamayantī

Deva

FeminineSingularDualPlural
Nominativegamayantī gamayantyau gamayantyaḥ
Vocativegamayanti gamayantyau gamayantyaḥ
Accusativegamayantīm gamayantyau gamayantīḥ
Instrumentalgamayantyā gamayantībhyām gamayantībhiḥ
Dativegamayantyai gamayantībhyām gamayantībhyaḥ
Ablativegamayantyāḥ gamayantībhyām gamayantībhyaḥ
Genitivegamayantyāḥ gamayantyoḥ gamayantīnām
Locativegamayantyām gamayantyoḥ gamayantīṣu

Compound gamayanti - gamayantī -

Adverb -gamayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria