सुबन्तावली ?गमयमान

Roma

पुमान्एकद्विबहु
प्रथमागमयमानः गमयमानौ गमयमानाः
सम्बोधनम्गमयमान गमयमानौ गमयमानाः
द्वितीयागमयमानम् गमयमानौ गमयमानान्
तृतीयागमयमानेन गमयमानाभ्याम् गमयमानैः गमयमानेभिः
चतुर्थीगमयमानाय गमयमानाभ्याम् गमयमानेभ्यः
पञ्चमीगमयमानात् गमयमानाभ्याम् गमयमानेभ्यः
षष्ठीगमयमानस्य गमयमानयोः गमयमानानाम्
सप्तमीगमयमाने गमयमानयोः गमयमानेषु

समास गमयमान

अव्यय ॰गमयमानम् ॰गमयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria