Declension table of ?galyamāna

Deva

NeuterSingularDualPlural
Nominativegalyamānam galyamāne galyamānāni
Vocativegalyamāna galyamāne galyamānāni
Accusativegalyamānam galyamāne galyamānāni
Instrumentalgalyamānena galyamānābhyām galyamānaiḥ
Dativegalyamānāya galyamānābhyām galyamānebhyaḥ
Ablativegalyamānāt galyamānābhyām galyamānebhyaḥ
Genitivegalyamānasya galyamānayoḥ galyamānānām
Locativegalyamāne galyamānayoḥ galyamāneṣu

Compound galyamāna -

Adverb -galyamānam -galyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria