Declension table of ?galitavatī

Deva

FeminineSingularDualPlural
Nominativegalitavatī galitavatyau galitavatyaḥ
Vocativegalitavati galitavatyau galitavatyaḥ
Accusativegalitavatīm galitavatyau galitavatīḥ
Instrumentalgalitavatyā galitavatībhyām galitavatībhiḥ
Dativegalitavatyai galitavatībhyām galitavatībhyaḥ
Ablativegalitavatyāḥ galitavatībhyām galitavatībhyaḥ
Genitivegalitavatyāḥ galitavatyoḥ galitavatīnām
Locativegalitavatyām galitavatyoḥ galitavatīṣu

Compound galitavati - galitavatī -

Adverb -galitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria