Declension table of ?galitavat

Deva

MasculineSingularDualPlural
Nominativegalitavān galitavantau galitavantaḥ
Vocativegalitavan galitavantau galitavantaḥ
Accusativegalitavantam galitavantau galitavataḥ
Instrumentalgalitavatā galitavadbhyām galitavadbhiḥ
Dativegalitavate galitavadbhyām galitavadbhyaḥ
Ablativegalitavataḥ galitavadbhyām galitavadbhyaḥ
Genitivegalitavataḥ galitavatoḥ galitavatām
Locativegalitavati galitavatoḥ galitavatsu

Compound galitavat -

Adverb -galitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria