Declension table of galita

Deva

MasculineSingularDualPlural
Nominativegalitaḥ galitau galitāḥ
Vocativegalita galitau galitāḥ
Accusativegalitam galitau galitān
Instrumentalgalitena galitābhyām galitaiḥ galitebhiḥ
Dativegalitāya galitābhyām galitebhyaḥ
Ablativegalitāt galitābhyām galitebhyaḥ
Genitivegalitasya galitayoḥ galitānām
Locativegalite galitayoḥ galiteṣu

Compound galita -

Adverb -galitam -galitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria