Declension table of ?galiṣyat

Deva

MasculineSingularDualPlural
Nominativegaliṣyan galiṣyantau galiṣyantaḥ
Vocativegaliṣyan galiṣyantau galiṣyantaḥ
Accusativegaliṣyantam galiṣyantau galiṣyataḥ
Instrumentalgaliṣyatā galiṣyadbhyām galiṣyadbhiḥ
Dativegaliṣyate galiṣyadbhyām galiṣyadbhyaḥ
Ablativegaliṣyataḥ galiṣyadbhyām galiṣyadbhyaḥ
Genitivegaliṣyataḥ galiṣyatoḥ galiṣyatām
Locativegaliṣyati galiṣyatoḥ galiṣyatsu

Compound galiṣyat -

Adverb -galiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria