सुबन्तावली ?गलन

Roma

पुमान्एकद्विबहु
प्रथमागलनः गलनौ गलनाः
सम्बोधनम्गलन गलनौ गलनाः
द्वितीयागलनम् गलनौ गलनान्
तृतीयागलनेन गलनाभ्याम् गलनैः गलनेभिः
चतुर्थीगलनाय गलनाभ्याम् गलनेभ्यः
पञ्चमीगलनात् गलनाभ्याम् गलनेभ्यः
षष्ठीगलनस्य गलनयोः गलनानाम्
सप्तमीगलने गलनयोः गलनेषु

समास गलन

अव्यय ॰गलनम् ॰गलनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria