सुबन्तावली ?गलहस्तित

Roma

नपुंसकम्एकद्विबहु
प्रथमागलहस्तितम् गलहस्तिते गलहस्तितानि
सम्बोधनम्गलहस्तित गलहस्तिते गलहस्तितानि
द्वितीयागलहस्तितम् गलहस्तिते गलहस्तितानि
तृतीयागलहस्तितेन गलहस्तिताभ्याम् गलहस्तितैः
चतुर्थीगलहस्तिताय गलहस्तिताभ्याम् गलहस्तितेभ्यः
पञ्चमीगलहस्तितात् गलहस्तिताभ्याम् गलहस्तितेभ्यः
षष्ठीगलहस्तितस्य गलहस्तितयोः गलहस्तितानाम्
सप्तमीगलहस्तिते गलहस्तितयोः गलहस्तितेषु

समास गलहस्तित

अव्यय ॰गलहस्तितम् ॰गलहस्तितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria