सुबन्तावली ?गलहस्त

Roma

पुमान्एकद्विबहु
प्रथमागलहस्तः गलहस्तौ गलहस्ताः
सम्बोधनम्गलहस्त गलहस्तौ गलहस्ताः
द्वितीयागलहस्तम् गलहस्तौ गलहस्तान्
तृतीयागलहस्तेन गलहस्ताभ्याम् गलहस्तैः गलहस्तेभिः
चतुर्थीगलहस्ताय गलहस्ताभ्याम् गलहस्तेभ्यः
पञ्चमीगलहस्तात् गलहस्ताभ्याम् गलहस्तेभ्यः
षष्ठीगलहस्तस्य गलहस्तयोः गलहस्तानाम्
सप्तमीगलहस्ते गलहस्तयोः गलहस्तेषु

समास गलहस्त

अव्यय ॰गलहस्तम् ॰गलहस्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria