सुबन्तावली ?गलगण्ड

Roma

पुमान्एकद्विबहु
प्रथमागलगण्डः गलगण्डौ गलगण्डाः
सम्बोधनम्गलगण्ड गलगण्डौ गलगण्डाः
द्वितीयागलगण्डम् गलगण्डौ गलगण्डान्
तृतीयागलगण्डेन गलगण्डाभ्याम् गलगण्डैः गलगण्डेभिः
चतुर्थीगलगण्डाय गलगण्डाभ्याम् गलगण्डेभ्यः
पञ्चमीगलगण्डात् गलगण्डाभ्याम् गलगण्डेभ्यः
षष्ठीगलगण्डस्य गलगण्डयोः गलगण्डानाम्
सप्तमीगलगण्डे गलगण्डयोः गलगण्डेषु

समास गलगण्ड

अव्यय ॰गलगण्डम् ॰गलगण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria