Declension table of ?gaktavatī

Deva

FeminineSingularDualPlural
Nominativegaktavatī gaktavatyau gaktavatyaḥ
Vocativegaktavati gaktavatyau gaktavatyaḥ
Accusativegaktavatīm gaktavatyau gaktavatīḥ
Instrumentalgaktavatyā gaktavatībhyām gaktavatībhiḥ
Dativegaktavatyai gaktavatībhyām gaktavatībhyaḥ
Ablativegaktavatyāḥ gaktavatībhyām gaktavatībhyaḥ
Genitivegaktavatyāḥ gaktavatyoḥ gaktavatīnām
Locativegaktavatyām gaktavatyoḥ gaktavatīṣu

Compound gaktavati - gaktavatī -

Adverb -gaktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria