Declension table of ?gajyamāna

Deva

NeuterSingularDualPlural
Nominativegajyamānam gajyamāne gajyamānāni
Vocativegajyamāna gajyamāne gajyamānāni
Accusativegajyamānam gajyamāne gajyamānāni
Instrumentalgajyamānena gajyamānābhyām gajyamānaiḥ
Dativegajyamānāya gajyamānābhyām gajyamānebhyaḥ
Ablativegajyamānāt gajyamānābhyām gajyamānebhyaḥ
Genitivegajyamānasya gajyamānayoḥ gajyamānānām
Locativegajyamāne gajyamānayoḥ gajyamāneṣu

Compound gajyamāna -

Adverb -gajyamānam -gajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria