Declension table of ?gajyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gajyamānaḥ | gajyamānau | gajyamānāḥ |
Vocative | gajyamāna | gajyamānau | gajyamānāḥ |
Accusative | gajyamānam | gajyamānau | gajyamānān |
Instrumental | gajyamānena | gajyamānābhyām | gajyamānaiḥ gajyamānebhiḥ |
Dative | gajyamānāya | gajyamānābhyām | gajyamānebhyaḥ |
Ablative | gajyamānāt | gajyamānābhyām | gajyamānebhyaḥ |
Genitive | gajyamānasya | gajyamānayoḥ | gajyamānānām |
Locative | gajyamāne | gajyamānayoḥ | gajyamāneṣu |