Declension table of ?gajyamāna

Deva

MasculineSingularDualPlural
Nominativegajyamānaḥ gajyamānau gajyamānāḥ
Vocativegajyamāna gajyamānau gajyamānāḥ
Accusativegajyamānam gajyamānau gajyamānān
Instrumentalgajyamānena gajyamānābhyām gajyamānaiḥ
Dativegajyamānāya gajyamānābhyām gajyamānebhyaḥ
Ablativegajyamānāt gajyamānābhyām gajyamānebhyaḥ
Genitivegajyamānasya gajyamānayoḥ gajyamānānām
Locativegajyamāne gajyamānayoḥ gajyamāneṣu

Compound gajyamāna -

Adverb -gajyamānam -gajyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria