Declension table of ?gajiṣyantī

Deva

FeminineSingularDualPlural
Nominativegajiṣyantī gajiṣyantyau gajiṣyantyaḥ
Vocativegajiṣyanti gajiṣyantyau gajiṣyantyaḥ
Accusativegajiṣyantīm gajiṣyantyau gajiṣyantīḥ
Instrumentalgajiṣyantyā gajiṣyantībhyām gajiṣyantībhiḥ
Dativegajiṣyantyai gajiṣyantībhyām gajiṣyantībhyaḥ
Ablativegajiṣyantyāḥ gajiṣyantībhyām gajiṣyantībhyaḥ
Genitivegajiṣyantyāḥ gajiṣyantyoḥ gajiṣyantīnām
Locativegajiṣyantyām gajiṣyantyoḥ gajiṣyantīṣu

Compound gajiṣyanti - gajiṣyantī -

Adverb -gajiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria