Declension table of ?gajeṣṭā

Deva

FeminineSingularDualPlural
Nominativegajeṣṭā gajeṣṭe gajeṣṭāḥ
Vocativegajeṣṭe gajeṣṭe gajeṣṭāḥ
Accusativegajeṣṭām gajeṣṭe gajeṣṭāḥ
Instrumentalgajeṣṭayā gajeṣṭābhyām gajeṣṭābhiḥ
Dativegajeṣṭāyai gajeṣṭābhyām gajeṣṭābhyaḥ
Ablativegajeṣṭāyāḥ gajeṣṭābhyām gajeṣṭābhyaḥ
Genitivegajeṣṭāyāḥ gajeṣṭayoḥ gajeṣṭānām
Locativegajeṣṭāyām gajeṣṭayoḥ gajeṣṭāsu

Adverb -gajeṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria