सुबन्तावली ?गजव्रज

Roma

पुमान्एकद्विबहु
प्रथमागजव्रजः गजव्रजौ गजव्रजाः
सम्बोधनम्गजव्रज गजव्रजौ गजव्रजाः
द्वितीयागजव्रजम् गजव्रजौ गजव्रजान्
तृतीयागजव्रजेन गजव्रजाभ्याम् गजव्रजैः गजव्रजेभिः
चतुर्थीगजव्रजाय गजव्रजाभ्याम् गजव्रजेभ्यः
पञ्चमीगजव्रजात् गजव्रजाभ्याम् गजव्रजेभ्यः
षष्ठीगजव्रजस्य गजव्रजयोः गजव्रजानाम्
सप्तमीगजव्रजे गजव्रजयोः गजव्रजेषु

समास गजव्रज

अव्यय ॰गजव्रजम् ॰गजव्रजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria