सुबन्तावली ?गजवर

Roma

पुमान्एकद्विबहु
प्रथमागजवरः गजवरौ गजवराः
सम्बोधनम्गजवर गजवरौ गजवराः
द्वितीयागजवरम् गजवरौ गजवरान्
तृतीयागजवरेण गजवराभ्याम् गजवरैः गजवरेभिः
चतुर्थीगजवराय गजवराभ्याम् गजवरेभ्यः
पञ्चमीगजवरात् गजवराभ्याम् गजवरेभ्यः
षष्ठीगजवरस्य गजवरयोः गजवराणाम्
सप्तमीगजवरे गजवरयोः गजवरेषु

समास गजवर

अव्यय ॰गजवरम् ॰गजवरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria