Declension table of gajatā

Deva

FeminineSingularDualPlural
Nominativegajatā gajate gajatāḥ
Vocativegajate gajate gajatāḥ
Accusativegajatām gajate gajatāḥ
Instrumentalgajatayā gajatābhyām gajatābhiḥ
Dativegajatāyai gajatābhyām gajatābhyaḥ
Ablativegajatāyāḥ gajatābhyām gajatābhyaḥ
Genitivegajatāyāḥ gajatayoḥ gajatānām
Locativegajatāyām gajatayoḥ gajatāsu

Adverb -gajatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria