सुबन्तावली ?गजत्

Roma

नपुंसकम्एकद्विबहु
प्रथमागजत् गजन्ती गजती गजन्ति
सम्बोधनम्गजत् गजन्ती गजती गजन्ति
द्वितीयागजत् गजन्ती गजती गजन्ति
तृतीयागजता गजद्भ्याम् गजद्भिः
चतुर्थीगजते गजद्भ्याम् गजद्भ्यः
पञ्चमीगजतः गजद्भ्याम् गजद्भ्यः
षष्ठीगजतः गजतोः गजताम्
सप्तमीगजति गजतोः गजत्सु

अव्यय ॰गजतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria