सुबन्तावली ?गजत्

Roma

पुमान्एकद्विबहु
प्रथमागजन् गजन्तौ गजन्तः
सम्बोधनम्गजन् गजन्तौ गजन्तः
द्वितीयागजन्तम् गजन्तौ गजतः
तृतीयागजता गजद्भ्याम् गजद्भिः
चतुर्थीगजते गजद्भ्याम् गजद्भ्यः
पञ्चमीगजतः गजद्भ्याम् गजद्भ्यः
षष्ठीगजतः गजतोः गजताम्
सप्तमीगजति गजतोः गजत्सु

समास गजत्

अव्यय ॰गजन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria