सुबन्तावली ?गजस्कन्ध

Roma

पुमान्एकद्विबहु
प्रथमागजस्कन्धः गजस्कन्धौ गजस्कन्धाः
सम्बोधनम्गजस्कन्ध गजस्कन्धौ गजस्कन्धाः
द्वितीयागजस्कन्धम् गजस्कन्धौ गजस्कन्धान्
तृतीयागजस्कन्धेन गजस्कन्धाभ्याम् गजस्कन्धैः गजस्कन्धेभिः
चतुर्थीगजस्कन्धाय गजस्कन्धाभ्याम् गजस्कन्धेभ्यः
पञ्चमीगजस्कन्धात् गजस्कन्धाभ्याम् गजस्कन्धेभ्यः
षष्ठीगजस्कन्धस्य गजस्कन्धयोः गजस्कन्धानाम्
सप्तमीगजस्कन्धे गजस्कन्धयोः गजस्कन्धेषु

समास गजस्कन्ध

अव्यय ॰गजस्कन्धम् ॰गजस्कन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria