सुबन्तावली ?गजराज

Roma

पुमान्एकद्विबहु
प्रथमागजराजः गजराजौ गजराजाः
सम्बोधनम्गजराज गजराजौ गजराजाः
द्वितीयागजराजम् गजराजौ गजराजान्
तृतीयागजराजेन गजराजाभ्याम् गजराजैः गजराजेभिः
चतुर्थीगजराजाय गजराजाभ्याम् गजराजेभ्यः
पञ्चमीगजराजात् गजराजाभ्याम् गजराजेभ्यः
षष्ठीगजराजस्य गजराजयोः गजराजानाम्
सप्तमीगजराजे गजराजयोः गजराजेषु

समास गजराज

अव्यय ॰गजराजम् ॰गजराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria