सुबन्तावली ?गजपुट

Roma

पुमान्एकद्विबहु
प्रथमागजपुटः गजपुटौ गजपुटाः
सम्बोधनम्गजपुट गजपुटौ गजपुटाः
द्वितीयागजपुटम् गजपुटौ गजपुटान्
तृतीयागजपुटेन गजपुटाभ्याम् गजपुटैः गजपुटेभिः
चतुर्थीगजपुटाय गजपुटाभ्याम् गजपुटेभ्यः
पञ्चमीगजपुटात् गजपुटाभ्याम् गजपुटेभ्यः
षष्ठीगजपुटस्य गजपुटयोः गजपुटानाम्
सप्तमीगजपुटे गजपुटयोः गजपुटेषु

समास गजपुट

अव्यय ॰गजपुटम् ॰गजपुटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria