सुबन्तावली ?गजपुष्पमयी

Roma

स्त्रीएकद्विबहु
प्रथमागजपुष्पमयी गजपुष्पमय्यौ गजपुष्पमय्यः
सम्बोधनम्गजपुष्पमयि गजपुष्पमय्यौ गजपुष्पमय्यः
द्वितीयागजपुष्पमयीम् गजपुष्पमय्यौ गजपुष्पमयीः
तृतीयागजपुष्पमय्या गजपुष्पमयीभ्याम् गजपुष्पमयीभिः
चतुर्थीगजपुष्पमय्यै गजपुष्पमयीभ्याम् गजपुष्पमयीभ्यः
पञ्चमीगजपुष्पमय्याः गजपुष्पमयीभ्याम् गजपुष्पमयीभ्यः
षष्ठीगजपुष्पमय्याः गजपुष्पमय्योः गजपुष्पमयीणाम्
सप्तमीगजपुष्पमय्याम् गजपुष्पमय्योः गजपुष्पमयीषु

समास गजपुष्पमयि गजपुष्पमयी

अव्यय ॰गजपुष्पमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria