सुबन्तावली ?गजपुष्पमय

Roma

पुमान्एकद्विबहु
प्रथमागजपुष्पमयः गजपुष्पमयौ गजपुष्पमयाः
सम्बोधनम्गजपुष्पमय गजपुष्पमयौ गजपुष्पमयाः
द्वितीयागजपुष्पमयम् गजपुष्पमयौ गजपुष्पमयान्
तृतीयागजपुष्पमयेण गजपुष्पमयाभ्याम् गजपुष्पमयैः गजपुष्पमयेभिः
चतुर्थीगजपुष्पमयाय गजपुष्पमयाभ्याम् गजपुष्पमयेभ्यः
पञ्चमीगजपुष्पमयात् गजपुष्पमयाभ्याम् गजपुष्पमयेभ्यः
षष्ठीगजपुष्पमयस्य गजपुष्पमययोः गजपुष्पमयाणाम्
सप्तमीगजपुष्पमये गजपुष्पमययोः गजपुष्पमयेषु

समास गजपुष्पमय

अव्यय ॰गजपुष्पमयम् ॰गजपुष्पमयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria