सुबन्तावली ?गजप्रयन्तृ

Roma

पुमान्एकद्विबहु
प्रथमागजप्रयन्ता गजप्रयन्तारौ गजप्रयन्तारः
सम्बोधनम्गजप्रयन्तः गजप्रयन्तारौ गजप्रयन्तारः
द्वितीयागजप्रयन्तारम् गजप्रयन्तारौ गजप्रयन्तॄन्
तृतीयागजप्रयन्त्रा गजप्रयन्तृभ्याम् गजप्रयन्तृभिः
चतुर्थीगजप्रयन्त्रे गजप्रयन्तृभ्याम् गजप्रयन्तृभ्यः
पञ्चमीगजप्रयन्तुः गजप्रयन्तृभ्याम् गजप्रयन्तृभ्यः
षष्ठीगजप्रयन्तुः गजप्रयन्त्रोः गजप्रयन्तॄणाम्
सप्तमीगजप्रयन्तरि गजप्रयन्त्रोः गजप्रयन्तृषु

समास गजप्रयन्तृ

अव्यय ॰गजप्रयन्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria