Declension table of ?gajanīya

Deva

NeuterSingularDualPlural
Nominativegajanīyam gajanīye gajanīyāni
Vocativegajanīya gajanīye gajanīyāni
Accusativegajanīyam gajanīye gajanīyāni
Instrumentalgajanīyena gajanīyābhyām gajanīyaiḥ
Dativegajanīyāya gajanīyābhyām gajanīyebhyaḥ
Ablativegajanīyāt gajanīyābhyām gajanīyebhyaḥ
Genitivegajanīyasya gajanīyayoḥ gajanīyānām
Locativegajanīye gajanīyayoḥ gajanīyeṣu

Compound gajanīya -

Adverb -gajanīyam -gajanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria