सुबन्तावली ?गजनक्र

Roma

पुमान्एकद्विबहु
प्रथमागजनक्रः गजनक्रौ गजनक्राः
सम्बोधनम्गजनक्र गजनक्रौ गजनक्राः
द्वितीयागजनक्रम् गजनक्रौ गजनक्रान्
तृतीयागजनक्रेण गजनक्राभ्याम् गजनक्रैः गजनक्रेभिः
चतुर्थीगजनक्राय गजनक्राभ्याम् गजनक्रेभ्यः
पञ्चमीगजनक्रात् गजनक्राभ्याम् गजनक्रेभ्यः
षष्ठीगजनक्रस्य गजनक्रयोः गजनक्राणाम्
सप्तमीगजनक्रे गजनक्रयोः गजनक्रेषु

समास गजनक्र

अव्यय ॰गजनक्रम् ॰गजनक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria