सुबन्तावली ?गजमोचन

Roma

पुमान्एकद्विबहु
प्रथमागजमोचनः गजमोचनौ गजमोचनाः
सम्बोधनम्गजमोचन गजमोचनौ गजमोचनाः
द्वितीयागजमोचनम् गजमोचनौ गजमोचनान्
तृतीयागजमोचनेन गजमोचनाभ्याम् गजमोचनैः गजमोचनेभिः
चतुर्थीगजमोचनाय गजमोचनाभ्याम् गजमोचनेभ्यः
पञ्चमीगजमोचनात् गजमोचनाभ्याम् गजमोचनेभ्यः
षष्ठीगजमोचनस्य गजमोचनयोः गजमोचनानाम्
सप्तमीगजमोचने गजमोचनयोः गजमोचनेषु

समास गजमोचन

अव्यय ॰गजमोचनम् ॰गजमोचनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria