सुबन्तावली ?गजमोटन

Roma

पुमान्एकद्विबहु
प्रथमागजमोटनः गजमोटनौ गजमोटनाः
सम्बोधनम्गजमोटन गजमोटनौ गजमोटनाः
द्वितीयागजमोटनम् गजमोटनौ गजमोटनान्
तृतीयागजमोटनेन गजमोटनाभ्याम् गजमोटनैः गजमोटनेभिः
चतुर्थीगजमोटनाय गजमोटनाभ्याम् गजमोटनेभ्यः
पञ्चमीगजमोटनात् गजमोटनाभ्याम् गजमोटनेभ्यः
षष्ठीगजमोटनस्य गजमोटनयोः गजमोटनानाम्
सप्तमीगजमोटने गजमोटनयोः गजमोटनेषु

समास गजमोटन

अव्यय ॰गजमोटनम् ॰गजमोटनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria