सुबन्तावली ?गजमद

Roma

पुमान्एकद्विबहु
प्रथमागजमदः गजमदौ गजमदाः
सम्बोधनम्गजमद गजमदौ गजमदाः
द्वितीयागजमदम् गजमदौ गजमदान्
तृतीयागजमदेन गजमदाभ्याम् गजमदैः गजमदेभिः
चतुर्थीगजमदाय गजमदाभ्याम् गजमदेभ्यः
पञ्चमीगजमदात् गजमदाभ्याम् गजमदेभ्यः
षष्ठीगजमदस्य गजमदयोः गजमदानाम्
सप्तमीगजमदे गजमदयोः गजमदेषु

समास गजमद

अव्यय ॰गजमदम् ॰गजमदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria