सुबन्तावली ?गजमण्डन

Roma

नपुंसकम्एकद्विबहु
प्रथमागजमण्डनम् गजमण्डने गजमण्डनानि
सम्बोधनम्गजमण्डन गजमण्डने गजमण्डनानि
द्वितीयागजमण्डनम् गजमण्डने गजमण्डनानि
तृतीयागजमण्डनेन गजमण्डनाभ्याम् गजमण्डनैः
चतुर्थीगजमण्डनाय गजमण्डनाभ्याम् गजमण्डनेभ्यः
पञ्चमीगजमण्डनात् गजमण्डनाभ्याम् गजमण्डनेभ्यः
षष्ठीगजमण्डनस्य गजमण्डनयोः गजमण्डनानाम्
सप्तमीगजमण्डने गजमण्डनयोः गजमण्डनेषु

समास गजमण्डन

अव्यय ॰गजमण्डनम् ॰गजमण्डनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria