सुबन्तावली ?गजलील

Roma

पुमान्एकद्विबहु
प्रथमागजलीलः गजलीलौ गजलीलाः
सम्बोधनम्गजलील गजलीलौ गजलीलाः
द्वितीयागजलीलम् गजलीलौ गजलीलान्
तृतीयागजलीलेन गजलीलाभ्याम् गजलीलैः गजलीलेभिः
चतुर्थीगजलीलाय गजलीलाभ्याम् गजलीलेभ्यः
पञ्चमीगजलीलात् गजलीलाभ्याम् गजलीलेभ्यः
षष्ठीगजलीलस्य गजलीलयोः गजलीलानाम्
सप्तमीगजलीले गजलीलयोः गजलीलेषु

समास गजलील

अव्यय ॰गजलीलम् ॰गजलीलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria