सुबन्तावली ?गजकर्ण

Roma

पुमान्एकद्विबहु
प्रथमागजकर्णः गजकर्णौ गजकर्णाः
सम्बोधनम्गजकर्ण गजकर्णौ गजकर्णाः
द्वितीयागजकर्णम् गजकर्णौ गजकर्णान्
तृतीयागजकर्णेन गजकर्णाभ्याम् गजकर्णैः गजकर्णेभिः
चतुर्थीगजकर्णाय गजकर्णाभ्याम् गजकर्णेभ्यः
पञ्चमीगजकर्णात् गजकर्णाभ्याम् गजकर्णेभ्यः
षष्ठीगजकर्णस्य गजकर्णयोः गजकर्णानाम्
सप्तमीगजकर्णे गजकर्णयोः गजकर्णेषु

समास गजकर्ण

अव्यय ॰गजकर्णम् ॰गजकर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria