सुबन्तावली गजगति

Roma

स्त्रीएकद्विबहु
प्रथमागजगतिः गजगती गजगतयः
सम्बोधनम्गजगते गजगती गजगतयः
द्वितीयागजगतिम् गजगती गजगतीः
तृतीयागजगत्या गजगतिभ्याम् गजगतिभिः
चतुर्थीगजगत्यै गजगतये गजगतिभ्याम् गजगतिभ्यः
पञ्चमीगजगत्याः गजगतेः गजगतिभ्याम् गजगतिभ्यः
षष्ठीगजगत्याः गजगतेः गजगत्योः गजगतीनाम्
सप्तमीगजगत्याम् गजगतौ गजगत्योः गजगतिषु

समास गजगति

अव्यय ॰गजगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria