Declension table of gajagāmin

Deva

NeuterSingularDualPlural
Nominativegajagāmi gajagāminī gajagāmīni
Vocativegajagāmin gajagāmi gajagāminī gajagāmīni
Accusativegajagāmi gajagāminī gajagāmīni
Instrumentalgajagāminā gajagāmibhyām gajagāmibhiḥ
Dativegajagāmine gajagāmibhyām gajagāmibhyaḥ
Ablativegajagāminaḥ gajagāmibhyām gajagāmibhyaḥ
Genitivegajagāminaḥ gajagāminoḥ gajagāminām
Locativegajagāmini gajagāminoḥ gajagāmiṣu

Compound gajagāmi -

Adverb -gajagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria