Declension table of gajagāmin

Deva

MasculineSingularDualPlural
Nominativegajagāmī gajagāminau gajagāminaḥ
Vocativegajagāmin gajagāminau gajagāminaḥ
Accusativegajagāminam gajagāminau gajagāminaḥ
Instrumentalgajagāminā gajagāmibhyām gajagāmibhiḥ
Dativegajagāmine gajagāmibhyām gajagāmibhyaḥ
Ablativegajagāminaḥ gajagāmibhyām gajagāmibhyaḥ
Genitivegajagāminaḥ gajagāminoḥ gajagāminām
Locativegajagāmini gajagāminoḥ gajagāmiṣu

Compound gajagāmi -

Adverb -gajagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria