सुबन्तावली गजदन्त

Roma

पुमान्एकद्विबहु
प्रथमागजदन्तः गजदन्तौ गजदन्ताः
सम्बोधनम्गजदन्त गजदन्तौ गजदन्ताः
द्वितीयागजदन्तम् गजदन्तौ गजदन्तान्
तृतीयागजदन्तेन गजदन्ताभ्याम् गजदन्तैः गजदन्तेभिः
चतुर्थीगजदन्ताय गजदन्ताभ्याम् गजदन्तेभ्यः
पञ्चमीगजदन्तात् गजदन्ताभ्याम् गजदन्तेभ्यः
षष्ठीगजदन्तस्य गजदन्तयोः गजदन्तानाम्
सप्तमीगजदन्ते गजदन्तयोः गजदन्तेषु

समास गजदन्त

अव्यय ॰गजदन्तम् ॰गजदन्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria