Declension table of gajāsurasaṃhāra

Deva

MasculineSingularDualPlural
Nominativegajāsurasaṃhāraḥ gajāsurasaṃhārau gajāsurasaṃhārāḥ
Vocativegajāsurasaṃhāra gajāsurasaṃhārau gajāsurasaṃhārāḥ
Accusativegajāsurasaṃhāram gajāsurasaṃhārau gajāsurasaṃhārān
Instrumentalgajāsurasaṃhāreṇa gajāsurasaṃhārābhyām gajāsurasaṃhāraiḥ gajāsurasaṃhārebhiḥ
Dativegajāsurasaṃhārāya gajāsurasaṃhārābhyām gajāsurasaṃhārebhyaḥ
Ablativegajāsurasaṃhārāt gajāsurasaṃhārābhyām gajāsurasaṃhārebhyaḥ
Genitivegajāsurasaṃhārasya gajāsurasaṃhārayoḥ gajāsurasaṃhārāṇām
Locativegajāsurasaṃhāre gajāsurasaṃhārayoḥ gajāsurasaṃhāreṣu

Compound gajāsurasaṃhāra -

Adverb -gajāsurasaṃhāram -gajāsurasaṃhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria