Declension table of ?gahyamāna

Deva

NeuterSingularDualPlural
Nominativegahyamānam gahyamāne gahyamānāni
Vocativegahyamāna gahyamāne gahyamānāni
Accusativegahyamānam gahyamāne gahyamānāni
Instrumentalgahyamānena gahyamānābhyām gahyamānaiḥ
Dativegahyamānāya gahyamānābhyām gahyamānebhyaḥ
Ablativegahyamānāt gahyamānābhyām gahyamānebhyaḥ
Genitivegahyamānasya gahyamānayoḥ gahyamānānām
Locativegahyamāne gahyamānayoḥ gahyamāneṣu

Compound gahyamāna -

Adverb -gahyamānam -gahyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria